B 36-18 Ayutahomaprayogapaddhati
Manuscript culture infobox
Filmed in: B 36/18
Title: Aputrahomavidhi
Dimensions: 30 x 4 cm x 15 folios
Material: palm-leaf
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/107
Remarks:
Reel No. B 36/18
Inventory No. 3907
Title Ayutahomaprayogapaddhati
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material palm-leaf
State incomplete
Size 30 x 4. 0
Binding Hole(s) 1, circular, in the middle
Folios 15
Lines per Page 4
Foliation figures on the verso, in the middle of the left and right-hand margin
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 4/107
Manuscript Features
Fol. 2 is missing.
A handful folios are damaged and the considerable akṣaras are illegible.
The title was wrongly mentioned as the Aputrahomavidhi in the PTL and catalogue cards.
Excerpts
Beginning
❖ oṁ namo gaṇapataye ||
athāyutahomaprayogapaddhatiḥ |
śrīkāma āyuḥkāma ārogyakāmaḥ puṣṭikāmaḥ putrakāmo vṛṣṭikāmo grahapīḍāyām adbhutādau ca śāntikāmo abhicaraṃ kha(!) ayutahomākhyaṃ navagrahamakhaṃ kuryāt | tatra praśasteʼhni yajamānānukūle daivajñakathite śubhalagnādau kāryautsukyavaśād vināpi yajamānānukūle praśastadivase abhijitprabhṛtiśubhe muhūrte susnātaḥ suprakṣālitapāṇipādaḥ svācānto yajamānaḥ pūrvvoktakāmānāṃ madhye ekatamakāmo ayutahomenāhaṃ yakṣye iti saṃkalpya mātṛpūjāpūrvvakam ābhyudayikaṃ kṛtvā (brāhmaṇavācanaṃ ca) kuryyāt || (fol. 1v1–2r1)
End
ity uccāryya amukagotrebhyo amukaśākhādhyāyibhyo amukaśarmabhyaḥ idaṃ pītavastrayugaṃ bṛhaspatidaivataṃ bhavadbhyaḥ saṃpradade bṛhaspatiprīyatām iti vadanasalilayavakuśajalam ṛtvikkareṣu nikṣipet || || evaṃ (śvetāśvaṃ) gaṃdhādibhiḥ | (fol. 15v3–4)
Colophon
There is no colophon.
Microfilm Details
Reel No. B 36/18
Date of Filming
Exposures 17
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/RK
Date 14-06-2012
Bibliography