B 36-18 Ayutahomaprayogapaddhati

Manuscript culture infobox

Filmed in: B 36/18
Title: Aputrahomavidhi
Dimensions: 30 x 4 cm x 15 folios
Material: palm-leaf
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/107
Remarks:


Reel No. B 36/18

Inventory No. 3907

Title Ayutahomaprayogapaddhati

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material palm-leaf

State incomplete

Size 30 x 4. 0

Binding Hole(s) 1, circular, in the middle

Folios 15

Lines per Page 4

Foliation figures on the verso, in the middle of the left and right-hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/107

Manuscript Features

Fol. 2 is missing.

A handful folios are damaged and the considerable akṣaras are illegible.

The title was wrongly mentioned as the Aputrahomavidhi in the PTL and catalogue cards.

Excerpts

Beginning

❖ oṁ namo gaṇapataye ||

athāyutahomaprayogapaddhatiḥ |

śrīkāma āyuḥkāma ārogyakāmaḥ puṣṭikāmaḥ putrakāmo vṛṣṭikāmo grahapīḍāyām adbhutādau ca śāntikāmo abhicaraṃ kha(!) ayutahomākhyaṃ navagrahamakhaṃ kuryāt | tatra praśasteʼhni yajamānānukūle daivajñakathite śubhalagnādau kāryautsukyavaśād vināpi yajamānānukūle praśastadivase abhijitprabhṛtiśubhe muhūrte susnātaḥ suprakṣālitapāṇipādaḥ svācānto yajamānaḥ pūrvvoktakāmānāṃ madhye ekatamakāmo ayutahomenāhaṃ yakṣye iti saṃkalpya mātṛpūjāpūrvvakam ābhyudayikaṃ kṛtvā (brāhmaṇavācanaṃ ca) kuryyāt || (fol. 1v1–2r1)


End

ity uccāryya amukagotrebhyo amukaśākhādhyāyibhyo amukaśarmabhyaḥ idaṃ pītavastrayugaṃ bṛhaspatidaivataṃ bhavadbhyaḥ saṃpradade bṛhaspatiprīyatām iti vadanasalilayavakuśajalam ṛtvikkareṣu nikṣipet || || evaṃ (śvetāśvaṃ) gaṃdhādibhiḥ | (fol. 15v3–4)


Colophon

There is no colophon.

Microfilm Details

Reel No. B 36/18

Date of Filming

Exposures 17

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 14-06-2012

Bibliography